Declension table of ?cakaṃsvas

Deva

NeuterSingularDualPlural
Nominativecakaṃsvat cakaṃsuṣī cakaṃsvāṃsi
Vocativecakaṃsvat cakaṃsuṣī cakaṃsvāṃsi
Accusativecakaṃsvat cakaṃsuṣī cakaṃsvāṃsi
Instrumentalcakaṃsuṣā cakaṃsvadbhyām cakaṃsvadbhiḥ
Dativecakaṃsuṣe cakaṃsvadbhyām cakaṃsvadbhyaḥ
Ablativecakaṃsuṣaḥ cakaṃsvadbhyām cakaṃsvadbhyaḥ
Genitivecakaṃsuṣaḥ cakaṃsuṣoḥ cakaṃsuṣām
Locativecakaṃsuṣi cakaṃsuṣoḥ cakaṃsvatsu

Compound cakaṃsvat -

Adverb -cakaṃsvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria