Declension table of ?kaṃsitā

Deva

FeminineSingularDualPlural
Nominativekaṃsitā kaṃsite kaṃsitāḥ
Vocativekaṃsite kaṃsite kaṃsitāḥ
Accusativekaṃsitām kaṃsite kaṃsitāḥ
Instrumentalkaṃsitayā kaṃsitābhyām kaṃsitābhiḥ
Dativekaṃsitāyai kaṃsitābhyām kaṃsitābhyaḥ
Ablativekaṃsitāyāḥ kaṃsitābhyām kaṃsitābhyaḥ
Genitivekaṃsitāyāḥ kaṃsitayoḥ kaṃsitānām
Locativekaṃsitāyām kaṃsitayoḥ kaṃsitāsu

Adverb -kaṃsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria