Declension table of ?kaṃsiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekaṃsiṣyamāṇā kaṃsiṣyamāṇe kaṃsiṣyamāṇāḥ
Vocativekaṃsiṣyamāṇe kaṃsiṣyamāṇe kaṃsiṣyamāṇāḥ
Accusativekaṃsiṣyamāṇām kaṃsiṣyamāṇe kaṃsiṣyamāṇāḥ
Instrumentalkaṃsiṣyamāṇayā kaṃsiṣyamāṇābhyām kaṃsiṣyamāṇābhiḥ
Dativekaṃsiṣyamāṇāyai kaṃsiṣyamāṇābhyām kaṃsiṣyamāṇābhyaḥ
Ablativekaṃsiṣyamāṇāyāḥ kaṃsiṣyamāṇābhyām kaṃsiṣyamāṇābhyaḥ
Genitivekaṃsiṣyamāṇāyāḥ kaṃsiṣyamāṇayoḥ kaṃsiṣyamāṇānām
Locativekaṃsiṣyamāṇāyām kaṃsiṣyamāṇayoḥ kaṃsiṣyamāṇāsu

Adverb -kaṃsiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria