Declension table of ?kaṃsyamāna

Deva

NeuterSingularDualPlural
Nominativekaṃsyamānam kaṃsyamāne kaṃsyamānāni
Vocativekaṃsyamāna kaṃsyamāne kaṃsyamānāni
Accusativekaṃsyamānam kaṃsyamāne kaṃsyamānāni
Instrumentalkaṃsyamānena kaṃsyamānābhyām kaṃsyamānaiḥ
Dativekaṃsyamānāya kaṃsyamānābhyām kaṃsyamānebhyaḥ
Ablativekaṃsyamānāt kaṃsyamānābhyām kaṃsyamānebhyaḥ
Genitivekaṃsyamānasya kaṃsyamānayoḥ kaṃsyamānānām
Locativekaṃsyamāne kaṃsyamānayoḥ kaṃsyamāneṣu

Compound kaṃsyamāna -

Adverb -kaṃsyamānam -kaṃsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria