Declension table of ?kaṃsitavatī

Deva

FeminineSingularDualPlural
Nominativekaṃsitavatī kaṃsitavatyau kaṃsitavatyaḥ
Vocativekaṃsitavati kaṃsitavatyau kaṃsitavatyaḥ
Accusativekaṃsitavatīm kaṃsitavatyau kaṃsitavatīḥ
Instrumentalkaṃsitavatyā kaṃsitavatībhyām kaṃsitavatībhiḥ
Dativekaṃsitavatyai kaṃsitavatībhyām kaṃsitavatībhyaḥ
Ablativekaṃsitavatyāḥ kaṃsitavatībhyām kaṃsitavatībhyaḥ
Genitivekaṃsitavatyāḥ kaṃsitavatyoḥ kaṃsitavatīnām
Locativekaṃsitavatyām kaṃsitavatyoḥ kaṃsitavatīṣu

Compound kaṃsitavati - kaṃsitavatī -

Adverb -kaṃsitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria