Declension table of ?kaṃsāna

Deva

MasculineSingularDualPlural
Nominativekaṃsānaḥ kaṃsānau kaṃsānāḥ
Vocativekaṃsāna kaṃsānau kaṃsānāḥ
Accusativekaṃsānam kaṃsānau kaṃsānān
Instrumentalkaṃsānena kaṃsānābhyām kaṃsānaiḥ kaṃsānebhiḥ
Dativekaṃsānāya kaṃsānābhyām kaṃsānebhyaḥ
Ablativekaṃsānāt kaṃsānābhyām kaṃsānebhyaḥ
Genitivekaṃsānasya kaṃsānayoḥ kaṃsānānām
Locativekaṃsāne kaṃsānayoḥ kaṃsāneṣu

Compound kaṃsāna -

Adverb -kaṃsānam -kaṃsānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria