Declension table of ?kaṃsitavyā

Deva

FeminineSingularDualPlural
Nominativekaṃsitavyā kaṃsitavye kaṃsitavyāḥ
Vocativekaṃsitavye kaṃsitavye kaṃsitavyāḥ
Accusativekaṃsitavyām kaṃsitavye kaṃsitavyāḥ
Instrumentalkaṃsitavyayā kaṃsitavyābhyām kaṃsitavyābhiḥ
Dativekaṃsitavyāyai kaṃsitavyābhyām kaṃsitavyābhyaḥ
Ablativekaṃsitavyāyāḥ kaṃsitavyābhyām kaṃsitavyābhyaḥ
Genitivekaṃsitavyāyāḥ kaṃsitavyayoḥ kaṃsitavyānām
Locativekaṃsitavyāyām kaṃsitavyayoḥ kaṃsitavyāsu

Adverb -kaṃsitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria