Declension table of ?kaṃsitavat

Deva

NeuterSingularDualPlural
Nominativekaṃsitavat kaṃsitavantī kaṃsitavatī kaṃsitavanti
Vocativekaṃsitavat kaṃsitavantī kaṃsitavatī kaṃsitavanti
Accusativekaṃsitavat kaṃsitavantī kaṃsitavatī kaṃsitavanti
Instrumentalkaṃsitavatā kaṃsitavadbhyām kaṃsitavadbhiḥ
Dativekaṃsitavate kaṃsitavadbhyām kaṃsitavadbhyaḥ
Ablativekaṃsitavataḥ kaṃsitavadbhyām kaṃsitavadbhyaḥ
Genitivekaṃsitavataḥ kaṃsitavatoḥ kaṃsitavatām
Locativekaṃsitavati kaṃsitavatoḥ kaṃsitavatsu

Adverb -kaṃsitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria