Declension table of ?kaṃsat

Deva

MasculineSingularDualPlural
Nominativekaṃsan kaṃsantau kaṃsantaḥ
Vocativekaṃsan kaṃsantau kaṃsantaḥ
Accusativekaṃsantam kaṃsantau kaṃsataḥ
Instrumentalkaṃsatā kaṃsadbhyām kaṃsadbhiḥ
Dativekaṃsate kaṃsadbhyām kaṃsadbhyaḥ
Ablativekaṃsataḥ kaṃsadbhyām kaṃsadbhyaḥ
Genitivekaṃsataḥ kaṃsatoḥ kaṃsatām
Locativekaṃsati kaṃsatoḥ kaṃsatsu

Compound kaṃsat -

Adverb -kaṃsantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria