Conjugation tables of ?jaṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjaṣāmi jaṣāvaḥ jaṣāmaḥ
Secondjaṣasi jaṣathaḥ jaṣatha
Thirdjaṣati jaṣataḥ jaṣanti


MiddleSingularDualPlural
Firstjaṣe jaṣāvahe jaṣāmahe
Secondjaṣase jaṣethe jaṣadhve
Thirdjaṣate jaṣete jaṣante


PassiveSingularDualPlural
Firstjaṣye jaṣyāvahe jaṣyāmahe
Secondjaṣyase jaṣyethe jaṣyadhve
Thirdjaṣyate jaṣyete jaṣyante


Imperfect

ActiveSingularDualPlural
Firstajaṣam ajaṣāva ajaṣāma
Secondajaṣaḥ ajaṣatam ajaṣata
Thirdajaṣat ajaṣatām ajaṣan


MiddleSingularDualPlural
Firstajaṣe ajaṣāvahi ajaṣāmahi
Secondajaṣathāḥ ajaṣethām ajaṣadhvam
Thirdajaṣata ajaṣetām ajaṣanta


PassiveSingularDualPlural
Firstajaṣye ajaṣyāvahi ajaṣyāmahi
Secondajaṣyathāḥ ajaṣyethām ajaṣyadhvam
Thirdajaṣyata ajaṣyetām ajaṣyanta


Optative

ActiveSingularDualPlural
Firstjaṣeyam jaṣeva jaṣema
Secondjaṣeḥ jaṣetam jaṣeta
Thirdjaṣet jaṣetām jaṣeyuḥ


MiddleSingularDualPlural
Firstjaṣeya jaṣevahi jaṣemahi
Secondjaṣethāḥ jaṣeyāthām jaṣedhvam
Thirdjaṣeta jaṣeyātām jaṣeran


PassiveSingularDualPlural
Firstjaṣyeya jaṣyevahi jaṣyemahi
Secondjaṣyethāḥ jaṣyeyāthām jaṣyedhvam
Thirdjaṣyeta jaṣyeyātām jaṣyeran


Imperative

ActiveSingularDualPlural
Firstjaṣāṇi jaṣāva jaṣāma
Secondjaṣa jaṣatam jaṣata
Thirdjaṣatu jaṣatām jaṣantu


MiddleSingularDualPlural
Firstjaṣai jaṣāvahai jaṣāmahai
Secondjaṣasva jaṣethām jaṣadhvam
Thirdjaṣatām jaṣetām jaṣantām


PassiveSingularDualPlural
Firstjaṣyai jaṣyāvahai jaṣyāmahai
Secondjaṣyasva jaṣyethām jaṣyadhvam
Thirdjaṣyatām jaṣyetām jaṣyantām


Future

ActiveSingularDualPlural
Firstjaṣiṣyāmi jaṣiṣyāvaḥ jaṣiṣyāmaḥ
Secondjaṣiṣyasi jaṣiṣyathaḥ jaṣiṣyatha
Thirdjaṣiṣyati jaṣiṣyataḥ jaṣiṣyanti


MiddleSingularDualPlural
Firstjaṣiṣye jaṣiṣyāvahe jaṣiṣyāmahe
Secondjaṣiṣyase jaṣiṣyethe jaṣiṣyadhve
Thirdjaṣiṣyate jaṣiṣyete jaṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjaṣitāsmi jaṣitāsvaḥ jaṣitāsmaḥ
Secondjaṣitāsi jaṣitāsthaḥ jaṣitāstha
Thirdjaṣitā jaṣitārau jaṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstjajāṣa jajaṣa jeṣiva jeṣima
Secondjeṣitha jajaṣṭha jeṣathuḥ jeṣa
Thirdjajāṣa jeṣatuḥ jeṣuḥ


MiddleSingularDualPlural
Firstjeṣe jeṣivahe jeṣimahe
Secondjeṣiṣe jeṣāthe jeṣidhve
Thirdjeṣe jeṣāte jeṣire


Benedictive

ActiveSingularDualPlural
Firstjaṣyāsam jaṣyāsva jaṣyāsma
Secondjaṣyāḥ jaṣyāstam jaṣyāsta
Thirdjaṣyāt jaṣyāstām jaṣyāsuḥ

Participles

Past Passive Participle
jaṣṭa m. n. jaṣṭā f.

Past Active Participle
jaṣṭavat m. n. jaṣṭavatī f.

Present Active Participle
jaṣat m. n. jaṣantī f.

Present Middle Participle
jaṣamāṇa m. n. jaṣamāṇā f.

Present Passive Participle
jaṣyamāṇa m. n. jaṣyamāṇā f.

Future Active Participle
jaṣiṣyat m. n. jaṣiṣyantī f.

Future Middle Participle
jaṣiṣyamāṇa m. n. jaṣiṣyamāṇā f.

Future Passive Participle
jaṣitavya m. n. jaṣitavyā f.

Future Passive Participle
jāṣya m. n. jāṣyā f.

Future Passive Participle
jaṣaṇīya m. n. jaṣaṇīyā f.

Perfect Active Participle
jeṣivas m. n. jeṣuṣī f.

Perfect Middle Participle
jeṣāṇa m. n. jeṣāṇā f.

Indeclinable forms

Infinitive
jaṣitum

Absolutive
jaṣṭvā

Absolutive
-jaṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria