Declension table of ?jaṣṭavat

Deva

MasculineSingularDualPlural
Nominativejaṣṭavān jaṣṭavantau jaṣṭavantaḥ
Vocativejaṣṭavan jaṣṭavantau jaṣṭavantaḥ
Accusativejaṣṭavantam jaṣṭavantau jaṣṭavataḥ
Instrumentaljaṣṭavatā jaṣṭavadbhyām jaṣṭavadbhiḥ
Dativejaṣṭavate jaṣṭavadbhyām jaṣṭavadbhyaḥ
Ablativejaṣṭavataḥ jaṣṭavadbhyām jaṣṭavadbhyaḥ
Genitivejaṣṭavataḥ jaṣṭavatoḥ jaṣṭavatām
Locativejaṣṭavati jaṣṭavatoḥ jaṣṭavatsu

Compound jaṣṭavat -

Adverb -jaṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria