Declension table of ?jaṣaṇīya

Deva

MasculineSingularDualPlural
Nominativejaṣaṇīyaḥ jaṣaṇīyau jaṣaṇīyāḥ
Vocativejaṣaṇīya jaṣaṇīyau jaṣaṇīyāḥ
Accusativejaṣaṇīyam jaṣaṇīyau jaṣaṇīyān
Instrumentaljaṣaṇīyena jaṣaṇīyābhyām jaṣaṇīyaiḥ jaṣaṇīyebhiḥ
Dativejaṣaṇīyāya jaṣaṇīyābhyām jaṣaṇīyebhyaḥ
Ablativejaṣaṇīyāt jaṣaṇīyābhyām jaṣaṇīyebhyaḥ
Genitivejaṣaṇīyasya jaṣaṇīyayoḥ jaṣaṇīyānām
Locativejaṣaṇīye jaṣaṇīyayoḥ jaṣaṇīyeṣu

Compound jaṣaṇīya -

Adverb -jaṣaṇīyam -jaṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria