Declension table of ?jaṣamāṇa

Deva

NeuterSingularDualPlural
Nominativejaṣamāṇam jaṣamāṇe jaṣamāṇāni
Vocativejaṣamāṇa jaṣamāṇe jaṣamāṇāni
Accusativejaṣamāṇam jaṣamāṇe jaṣamāṇāni
Instrumentaljaṣamāṇena jaṣamāṇābhyām jaṣamāṇaiḥ
Dativejaṣamāṇāya jaṣamāṇābhyām jaṣamāṇebhyaḥ
Ablativejaṣamāṇāt jaṣamāṇābhyām jaṣamāṇebhyaḥ
Genitivejaṣamāṇasya jaṣamāṇayoḥ jaṣamāṇānām
Locativejaṣamāṇe jaṣamāṇayoḥ jaṣamāṇeṣu

Compound jaṣamāṇa -

Adverb -jaṣamāṇam -jaṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria