Declension table of ?jeṣuṣī

Deva

FeminineSingularDualPlural
Nominativejeṣuṣī jeṣuṣyau jeṣuṣyaḥ
Vocativejeṣuṣi jeṣuṣyau jeṣuṣyaḥ
Accusativejeṣuṣīm jeṣuṣyau jeṣuṣīḥ
Instrumentaljeṣuṣyā jeṣuṣībhyām jeṣuṣībhiḥ
Dativejeṣuṣyai jeṣuṣībhyām jeṣuṣībhyaḥ
Ablativejeṣuṣyāḥ jeṣuṣībhyām jeṣuṣībhyaḥ
Genitivejeṣuṣyāḥ jeṣuṣyoḥ jeṣuṣīṇām
Locativejeṣuṣyām jeṣuṣyoḥ jeṣuṣīṣu

Compound jeṣuṣi - jeṣuṣī -

Adverb -jeṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria