Declension table of ?jaṣitavya

Deva

NeuterSingularDualPlural
Nominativejaṣitavyam jaṣitavye jaṣitavyāni
Vocativejaṣitavya jaṣitavye jaṣitavyāni
Accusativejaṣitavyam jaṣitavye jaṣitavyāni
Instrumentaljaṣitavyena jaṣitavyābhyām jaṣitavyaiḥ
Dativejaṣitavyāya jaṣitavyābhyām jaṣitavyebhyaḥ
Ablativejaṣitavyāt jaṣitavyābhyām jaṣitavyebhyaḥ
Genitivejaṣitavyasya jaṣitavyayoḥ jaṣitavyānām
Locativejaṣitavye jaṣitavyayoḥ jaṣitavyeṣu

Compound jaṣitavya -

Adverb -jaṣitavyam -jaṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria