Declension table of ?jaṣiṣyat

Deva

NeuterSingularDualPlural
Nominativejaṣiṣyat jaṣiṣyantī jaṣiṣyatī jaṣiṣyanti
Vocativejaṣiṣyat jaṣiṣyantī jaṣiṣyatī jaṣiṣyanti
Accusativejaṣiṣyat jaṣiṣyantī jaṣiṣyatī jaṣiṣyanti
Instrumentaljaṣiṣyatā jaṣiṣyadbhyām jaṣiṣyadbhiḥ
Dativejaṣiṣyate jaṣiṣyadbhyām jaṣiṣyadbhyaḥ
Ablativejaṣiṣyataḥ jaṣiṣyadbhyām jaṣiṣyadbhyaḥ
Genitivejaṣiṣyataḥ jaṣiṣyatoḥ jaṣiṣyatām
Locativejaṣiṣyati jaṣiṣyatoḥ jaṣiṣyatsu

Adverb -jaṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria