Declension table of ?jaṣṭa

Deva

NeuterSingularDualPlural
Nominativejaṣṭam jaṣṭe jaṣṭāni
Vocativejaṣṭa jaṣṭe jaṣṭāni
Accusativejaṣṭam jaṣṭe jaṣṭāni
Instrumentaljaṣṭena jaṣṭābhyām jaṣṭaiḥ
Dativejaṣṭāya jaṣṭābhyām jaṣṭebhyaḥ
Ablativejaṣṭāt jaṣṭābhyām jaṣṭebhyaḥ
Genitivejaṣṭasya jaṣṭayoḥ jaṣṭānām
Locativejaṣṭe jaṣṭayoḥ jaṣṭeṣu

Compound jaṣṭa -

Adverb -jaṣṭam -jaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria