Declension table of ?jaṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejaṣyamāṇā jaṣyamāṇe jaṣyamāṇāḥ
Vocativejaṣyamāṇe jaṣyamāṇe jaṣyamāṇāḥ
Accusativejaṣyamāṇām jaṣyamāṇe jaṣyamāṇāḥ
Instrumentaljaṣyamāṇayā jaṣyamāṇābhyām jaṣyamāṇābhiḥ
Dativejaṣyamāṇāyai jaṣyamāṇābhyām jaṣyamāṇābhyaḥ
Ablativejaṣyamāṇāyāḥ jaṣyamāṇābhyām jaṣyamāṇābhyaḥ
Genitivejaṣyamāṇāyāḥ jaṣyamāṇayoḥ jaṣyamāṇānām
Locativejaṣyamāṇāyām jaṣyamāṇayoḥ jaṣyamāṇāsu

Adverb -jaṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria