तिङन्तावली ?जष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमजषति जषतः जषन्ति
मध्यमजषसि जषथः जषथ
उत्तमजषामि जषावः जषामः


आत्मनेपदेएकद्विबहु
प्रथमजषते जषेते जषन्ते
मध्यमजषसे जषेथे जषध्वे
उत्तमजषे जषावहे जषामहे


कर्मणिएकद्विबहु
प्रथमजष्यते जष्येते जष्यन्ते
मध्यमजष्यसे जष्येथे जष्यध्वे
उत्तमजष्ये जष्यावहे जष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजषत् अजषताम् अजषन्
मध्यमअजषः अजषतम् अजषत
उत्तमअजषम् अजषाव अजषाम


आत्मनेपदेएकद्विबहु
प्रथमअजषत अजषेताम् अजषन्त
मध्यमअजषथाः अजषेथाम् अजषध्वम्
उत्तमअजषे अजषावहि अजषामहि


कर्मणिएकद्विबहु
प्रथमअजष्यत अजष्येताम् अजष्यन्त
मध्यमअजष्यथाः अजष्येथाम् अजष्यध्वम्
उत्तमअजष्ये अजष्यावहि अजष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजषेत् जषेताम् जषेयुः
मध्यमजषेः जषेतम् जषेत
उत्तमजषेयम् जषेव जषेम


आत्मनेपदेएकद्विबहु
प्रथमजषेत जषेयाताम् जषेरन्
मध्यमजषेथाः जषेयाथाम् जषेध्वम्
उत्तमजषेय जषेवहि जषेमहि


कर्मणिएकद्विबहु
प्रथमजष्येत जष्येयाताम् जष्येरन्
मध्यमजष्येथाः जष्येयाथाम् जष्येध्वम्
उत्तमजष्येय जष्येवहि जष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजषतु जषताम् जषन्तु
मध्यमजष जषतम् जषत
उत्तमजषाणि जषाव जषाम


आत्मनेपदेएकद्विबहु
प्रथमजषताम् जषेताम् जषन्ताम्
मध्यमजषस्व जषेथाम् जषध्वम्
उत्तमजषै जषावहै जषामहै


कर्मणिएकद्विबहु
प्रथमजष्यताम् जष्येताम् जष्यन्ताम्
मध्यमजष्यस्व जष्येथाम् जष्यध्वम्
उत्तमजष्यै जष्यावहै जष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजषिष्यति जषिष्यतः जषिष्यन्ति
मध्यमजषिष्यसि जषिष्यथः जषिष्यथ
उत्तमजषिष्यामि जषिष्यावः जषिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमजषिष्यते जषिष्येते जषिष्यन्ते
मध्यमजषिष्यसे जषिष्येथे जषिष्यध्वे
उत्तमजषिष्ये जषिष्यावहे जषिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमजषिता जषितारौ जषितारः
मध्यमजषितासि जषितास्थः जषितास्थ
उत्तमजषितास्मि जषितास्वः जषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजजाष जेषतुः जेषुः
मध्यमजेषिथ जजष्ठ जेषथुः जेष
उत्तमजजाष जजष जेषिव जेषिम


आत्मनेपदेएकद्विबहु
प्रथमजेषे जेषाते जेषिरे
मध्यमजेषिषे जेषाथे जेषिध्वे
उत्तमजेषे जेषिवहे जेषिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमजष्यात् जष्यास्ताम् जष्यासुः
मध्यमजष्याः जष्यास्तम् जष्यास्त
उत्तमजष्यासम् जष्यास्व जष्यास्म

कृदन्त

क्त
जष्ट m. n. जष्टा f.

क्तवतु
जष्टवत् m. n. जष्टवती f.

शतृ
जषत् m. n. जषन्ती f.

शानच्
जषमाण m. n. जषमाणा f.

शानच् कर्मणि
जष्यमाण m. n. जष्यमाणा f.

लुडादेश पर
जषिष्यत् m. n. जषिष्यन्ती f.

लुडादेश आत्म
जषिष्यमाण m. n. जषिष्यमाणा f.

तव्य
जषितव्य m. n. जषितव्या f.

यत्
जाष्य m. n. जाष्या f.

अनीयर्
जषणीय m. n. जषणीया f.

लिडादेश पर
जेषिवस् m. n. जेषुषी f.

लिडादेश आत्म
जेषाण m. n. जेषाणा f.

अव्यय

तुमुन्
जषितुम्

क्त्वा
जष्ट्वा

ल्यप्
॰जष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria