Declension table of ?jaṣitavya

Deva

MasculineSingularDualPlural
Nominativejaṣitavyaḥ jaṣitavyau jaṣitavyāḥ
Vocativejaṣitavya jaṣitavyau jaṣitavyāḥ
Accusativejaṣitavyam jaṣitavyau jaṣitavyān
Instrumentaljaṣitavyena jaṣitavyābhyām jaṣitavyaiḥ jaṣitavyebhiḥ
Dativejaṣitavyāya jaṣitavyābhyām jaṣitavyebhyaḥ
Ablativejaṣitavyāt jaṣitavyābhyām jaṣitavyebhyaḥ
Genitivejaṣitavyasya jaṣitavyayoḥ jaṣitavyānām
Locativejaṣitavye jaṣitavyayoḥ jaṣitavyeṣu

Compound jaṣitavya -

Adverb -jaṣitavyam -jaṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria