Declension table of ?jaṣṭa

Deva

MasculineSingularDualPlural
Nominativejaṣṭaḥ jaṣṭau jaṣṭāḥ
Vocativejaṣṭa jaṣṭau jaṣṭāḥ
Accusativejaṣṭam jaṣṭau jaṣṭān
Instrumentaljaṣṭena jaṣṭābhyām jaṣṭaiḥ jaṣṭebhiḥ
Dativejaṣṭāya jaṣṭābhyām jaṣṭebhyaḥ
Ablativejaṣṭāt jaṣṭābhyām jaṣṭebhyaḥ
Genitivejaṣṭasya jaṣṭayoḥ jaṣṭānām
Locativejaṣṭe jaṣṭayoḥ jaṣṭeṣu

Compound jaṣṭa -

Adverb -jaṣṭam -jaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria