Declension table of jeṣivasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jeṣivat | jeṣyuṣī | jeṣivāṃsi |
Vocative | jeṣivat | jeṣyuṣī | jeṣivāṃsi |
Accusative | jeṣivat | jeṣyuṣī | jeṣivāṃsi |
Instrumental | jeṣyuṣā | jeṣivadbhyām | jeṣivadbhiḥ |
Dative | jeṣyuṣe | jeṣivadbhyām | jeṣivadbhyaḥ |
Ablative | jeṣyuṣaḥ | jeṣivadbhyām | jeṣivadbhyaḥ |
Genitive | jeṣyuṣaḥ | jeṣyuṣoḥ | jeṣyuṣām |
Locative | jeṣyuṣi | jeṣyuṣoḥ | jeṣivatsu |