Declension table of ?jaṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejaṣiṣyamāṇā jaṣiṣyamāṇe jaṣiṣyamāṇāḥ
Vocativejaṣiṣyamāṇe jaṣiṣyamāṇe jaṣiṣyamāṇāḥ
Accusativejaṣiṣyamāṇām jaṣiṣyamāṇe jaṣiṣyamāṇāḥ
Instrumentaljaṣiṣyamāṇayā jaṣiṣyamāṇābhyām jaṣiṣyamāṇābhiḥ
Dativejaṣiṣyamāṇāyai jaṣiṣyamāṇābhyām jaṣiṣyamāṇābhyaḥ
Ablativejaṣiṣyamāṇāyāḥ jaṣiṣyamāṇābhyām jaṣiṣyamāṇābhyaḥ
Genitivejaṣiṣyamāṇāyāḥ jaṣiṣyamāṇayoḥ jaṣiṣyamāṇānām
Locativejaṣiṣyamāṇāyām jaṣiṣyamāṇayoḥ jaṣiṣyamāṇāsu

Adverb -jaṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria