Conjugation tables of ?jaṃs

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjaṃsayāmi jaṃsayāvaḥ jaṃsayāmaḥ
Secondjaṃsayasi jaṃsayathaḥ jaṃsayatha
Thirdjaṃsayati jaṃsayataḥ jaṃsayanti


MiddleSingularDualPlural
Firstjaṃsaye jaṃsayāvahe jaṃsayāmahe
Secondjaṃsayase jaṃsayethe jaṃsayadhve
Thirdjaṃsayate jaṃsayete jaṃsayante


PassiveSingularDualPlural
Firstjaṃsye jaṃsyāvahe jaṃsyāmahe
Secondjaṃsyase jaṃsyethe jaṃsyadhve
Thirdjaṃsyate jaṃsyete jaṃsyante


Imperfect

ActiveSingularDualPlural
Firstajaṃsayam ajaṃsayāva ajaṃsayāma
Secondajaṃsayaḥ ajaṃsayatam ajaṃsayata
Thirdajaṃsayat ajaṃsayatām ajaṃsayan


MiddleSingularDualPlural
Firstajaṃsaye ajaṃsayāvahi ajaṃsayāmahi
Secondajaṃsayathāḥ ajaṃsayethām ajaṃsayadhvam
Thirdajaṃsayata ajaṃsayetām ajaṃsayanta


PassiveSingularDualPlural
Firstajaṃsye ajaṃsyāvahi ajaṃsyāmahi
Secondajaṃsyathāḥ ajaṃsyethām ajaṃsyadhvam
Thirdajaṃsyata ajaṃsyetām ajaṃsyanta


Optative

ActiveSingularDualPlural
Firstjaṃsayeyam jaṃsayeva jaṃsayema
Secondjaṃsayeḥ jaṃsayetam jaṃsayeta
Thirdjaṃsayet jaṃsayetām jaṃsayeyuḥ


MiddleSingularDualPlural
Firstjaṃsayeya jaṃsayevahi jaṃsayemahi
Secondjaṃsayethāḥ jaṃsayeyāthām jaṃsayedhvam
Thirdjaṃsayeta jaṃsayeyātām jaṃsayeran


PassiveSingularDualPlural
Firstjaṃsyeya jaṃsyevahi jaṃsyemahi
Secondjaṃsyethāḥ jaṃsyeyāthām jaṃsyedhvam
Thirdjaṃsyeta jaṃsyeyātām jaṃsyeran


Imperative

ActiveSingularDualPlural
Firstjaṃsayāni jaṃsayāva jaṃsayāma
Secondjaṃsaya jaṃsayatam jaṃsayata
Thirdjaṃsayatu jaṃsayatām jaṃsayantu


MiddleSingularDualPlural
Firstjaṃsayai jaṃsayāvahai jaṃsayāmahai
Secondjaṃsayasva jaṃsayethām jaṃsayadhvam
Thirdjaṃsayatām jaṃsayetām jaṃsayantām


PassiveSingularDualPlural
Firstjaṃsyai jaṃsyāvahai jaṃsyāmahai
Secondjaṃsyasva jaṃsyethām jaṃsyadhvam
Thirdjaṃsyatām jaṃsyetām jaṃsyantām


Future

ActiveSingularDualPlural
Firstjaṃsayiṣyāmi jaṃsayiṣyāvaḥ jaṃsayiṣyāmaḥ
Secondjaṃsayiṣyasi jaṃsayiṣyathaḥ jaṃsayiṣyatha
Thirdjaṃsayiṣyati jaṃsayiṣyataḥ jaṃsayiṣyanti


MiddleSingularDualPlural
Firstjaṃsayiṣye jaṃsayiṣyāvahe jaṃsayiṣyāmahe
Secondjaṃsayiṣyase jaṃsayiṣyethe jaṃsayiṣyadhve
Thirdjaṃsayiṣyate jaṃsayiṣyete jaṃsayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjaṃsayitāsmi jaṃsayitāsvaḥ jaṃsayitāsmaḥ
Secondjaṃsayitāsi jaṃsayitāsthaḥ jaṃsayitāstha
Thirdjaṃsayitā jaṃsayitārau jaṃsayitāraḥ

Participles

Past Passive Participle
jaṃsita m. n. jaṃsitā f.

Past Active Participle
jaṃsitavat m. n. jaṃsitavatī f.

Present Active Participle
jaṃsayat m. n. jaṃsayantī f.

Present Middle Participle
jaṃsayamāna m. n. jaṃsayamānā f.

Present Passive Participle
jaṃsyamāna m. n. jaṃsyamānā f.

Future Active Participle
jaṃsayiṣyat m. n. jaṃsayiṣyantī f.

Future Middle Participle
jaṃsayiṣyamāṇa m. n. jaṃsayiṣyamāṇā f.

Future Passive Participle
jaṃsayitavya m. n. jaṃsayitavyā f.

Future Passive Participle
jaṃsya m. n. jaṃsyā f.

Future Passive Participle
jaṃsanīya m. n. jaṃsanīyā f.

Indeclinable forms

Infinitive
jaṃsayitum

Absolutive
jaṃsayitvā

Absolutive
-jaṃsya

Periphrastic Perfect
jaṃsayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria