Declension table of ?jaṃsayiṣyantī

Deva

FeminineSingularDualPlural
Nominativejaṃsayiṣyantī jaṃsayiṣyantyau jaṃsayiṣyantyaḥ
Vocativejaṃsayiṣyanti jaṃsayiṣyantyau jaṃsayiṣyantyaḥ
Accusativejaṃsayiṣyantīm jaṃsayiṣyantyau jaṃsayiṣyantīḥ
Instrumentaljaṃsayiṣyantyā jaṃsayiṣyantībhyām jaṃsayiṣyantībhiḥ
Dativejaṃsayiṣyantyai jaṃsayiṣyantībhyām jaṃsayiṣyantībhyaḥ
Ablativejaṃsayiṣyantyāḥ jaṃsayiṣyantībhyām jaṃsayiṣyantībhyaḥ
Genitivejaṃsayiṣyantyāḥ jaṃsayiṣyantyoḥ jaṃsayiṣyantīnām
Locativejaṃsayiṣyantyām jaṃsayiṣyantyoḥ jaṃsayiṣyantīṣu

Compound jaṃsayiṣyanti - jaṃsayiṣyantī -

Adverb -jaṃsayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria