Declension table of ?jaṃsayiṣyat

Deva

NeuterSingularDualPlural
Nominativejaṃsayiṣyat jaṃsayiṣyantī jaṃsayiṣyatī jaṃsayiṣyanti
Vocativejaṃsayiṣyat jaṃsayiṣyantī jaṃsayiṣyatī jaṃsayiṣyanti
Accusativejaṃsayiṣyat jaṃsayiṣyantī jaṃsayiṣyatī jaṃsayiṣyanti
Instrumentaljaṃsayiṣyatā jaṃsayiṣyadbhyām jaṃsayiṣyadbhiḥ
Dativejaṃsayiṣyate jaṃsayiṣyadbhyām jaṃsayiṣyadbhyaḥ
Ablativejaṃsayiṣyataḥ jaṃsayiṣyadbhyām jaṃsayiṣyadbhyaḥ
Genitivejaṃsayiṣyataḥ jaṃsayiṣyatoḥ jaṃsayiṣyatām
Locativejaṃsayiṣyati jaṃsayiṣyatoḥ jaṃsayiṣyatsu

Adverb -jaṃsayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria