Declension table of ?jaṃsayamāna

Deva

NeuterSingularDualPlural
Nominativejaṃsayamānam jaṃsayamāne jaṃsayamānāni
Vocativejaṃsayamāna jaṃsayamāne jaṃsayamānāni
Accusativejaṃsayamānam jaṃsayamāne jaṃsayamānāni
Instrumentaljaṃsayamānena jaṃsayamānābhyām jaṃsayamānaiḥ
Dativejaṃsayamānāya jaṃsayamānābhyām jaṃsayamānebhyaḥ
Ablativejaṃsayamānāt jaṃsayamānābhyām jaṃsayamānebhyaḥ
Genitivejaṃsayamānasya jaṃsayamānayoḥ jaṃsayamānānām
Locativejaṃsayamāne jaṃsayamānayoḥ jaṃsayamāneṣu

Compound jaṃsayamāna -

Adverb -jaṃsayamānam -jaṃsayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria