Declension table of ?jaṃsayitavya

Deva

MasculineSingularDualPlural
Nominativejaṃsayitavyaḥ jaṃsayitavyau jaṃsayitavyāḥ
Vocativejaṃsayitavya jaṃsayitavyau jaṃsayitavyāḥ
Accusativejaṃsayitavyam jaṃsayitavyau jaṃsayitavyān
Instrumentaljaṃsayitavyena jaṃsayitavyābhyām jaṃsayitavyaiḥ jaṃsayitavyebhiḥ
Dativejaṃsayitavyāya jaṃsayitavyābhyām jaṃsayitavyebhyaḥ
Ablativejaṃsayitavyāt jaṃsayitavyābhyām jaṃsayitavyebhyaḥ
Genitivejaṃsayitavyasya jaṃsayitavyayoḥ jaṃsayitavyānām
Locativejaṃsayitavye jaṃsayitavyayoḥ jaṃsayitavyeṣu

Compound jaṃsayitavya -

Adverb -jaṃsayitavyam -jaṃsayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria