Declension table of ?jaṃsayiṣyat

Deva

MasculineSingularDualPlural
Nominativejaṃsayiṣyan jaṃsayiṣyantau jaṃsayiṣyantaḥ
Vocativejaṃsayiṣyan jaṃsayiṣyantau jaṃsayiṣyantaḥ
Accusativejaṃsayiṣyantam jaṃsayiṣyantau jaṃsayiṣyataḥ
Instrumentaljaṃsayiṣyatā jaṃsayiṣyadbhyām jaṃsayiṣyadbhiḥ
Dativejaṃsayiṣyate jaṃsayiṣyadbhyām jaṃsayiṣyadbhyaḥ
Ablativejaṃsayiṣyataḥ jaṃsayiṣyadbhyām jaṃsayiṣyadbhyaḥ
Genitivejaṃsayiṣyataḥ jaṃsayiṣyatoḥ jaṃsayiṣyatām
Locativejaṃsayiṣyati jaṃsayiṣyatoḥ jaṃsayiṣyatsu

Compound jaṃsayiṣyat -

Adverb -jaṃsayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria