Declension table of ?jaṃsayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejaṃsayiṣyamāṇaḥ jaṃsayiṣyamāṇau jaṃsayiṣyamāṇāḥ
Vocativejaṃsayiṣyamāṇa jaṃsayiṣyamāṇau jaṃsayiṣyamāṇāḥ
Accusativejaṃsayiṣyamāṇam jaṃsayiṣyamāṇau jaṃsayiṣyamāṇān
Instrumentaljaṃsayiṣyamāṇena jaṃsayiṣyamāṇābhyām jaṃsayiṣyamāṇaiḥ jaṃsayiṣyamāṇebhiḥ
Dativejaṃsayiṣyamāṇāya jaṃsayiṣyamāṇābhyām jaṃsayiṣyamāṇebhyaḥ
Ablativejaṃsayiṣyamāṇāt jaṃsayiṣyamāṇābhyām jaṃsayiṣyamāṇebhyaḥ
Genitivejaṃsayiṣyamāṇasya jaṃsayiṣyamāṇayoḥ jaṃsayiṣyamāṇānām
Locativejaṃsayiṣyamāṇe jaṃsayiṣyamāṇayoḥ jaṃsayiṣyamāṇeṣu

Compound jaṃsayiṣyamāṇa -

Adverb -jaṃsayiṣyamāṇam -jaṃsayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria