Declension table of ?jaṃsayamāna

Deva

MasculineSingularDualPlural
Nominativejaṃsayamānaḥ jaṃsayamānau jaṃsayamānāḥ
Vocativejaṃsayamāna jaṃsayamānau jaṃsayamānāḥ
Accusativejaṃsayamānam jaṃsayamānau jaṃsayamānān
Instrumentaljaṃsayamānena jaṃsayamānābhyām jaṃsayamānaiḥ jaṃsayamānebhiḥ
Dativejaṃsayamānāya jaṃsayamānābhyām jaṃsayamānebhyaḥ
Ablativejaṃsayamānāt jaṃsayamānābhyām jaṃsayamānebhyaḥ
Genitivejaṃsayamānasya jaṃsayamānayoḥ jaṃsayamānānām
Locativejaṃsayamāne jaṃsayamānayoḥ jaṃsayamāneṣu

Compound jaṃsayamāna -

Adverb -jaṃsayamānam -jaṃsayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria