Conjugation tables of ?iṅkh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstiṅkhāmi iṅkhāvaḥ iṅkhāmaḥ
Secondiṅkhasi iṅkhathaḥ iṅkhatha
Thirdiṅkhati iṅkhataḥ iṅkhanti


MiddleSingularDualPlural
Firstiṅkhe iṅkhāvahe iṅkhāmahe
Secondiṅkhase iṅkhethe iṅkhadhve
Thirdiṅkhate iṅkhete iṅkhante


PassiveSingularDualPlural
Firstiṅkhye iṅkhyāvahe iṅkhyāmahe
Secondiṅkhyase iṅkhyethe iṅkhyadhve
Thirdiṅkhyate iṅkhyete iṅkhyante


Imperfect

ActiveSingularDualPlural
Firstaiṅkham aiṅkhāva aiṅkhāma
Secondaiṅkhaḥ aiṅkhatam aiṅkhata
Thirdaiṅkhat aiṅkhatām aiṅkhan


MiddleSingularDualPlural
Firstaiṅkhe aiṅkhāvahi aiṅkhāmahi
Secondaiṅkhathāḥ aiṅkhethām aiṅkhadhvam
Thirdaiṅkhata aiṅkhetām aiṅkhanta


PassiveSingularDualPlural
Firstaiṅkhye aiṅkhyāvahi aiṅkhyāmahi
Secondaiṅkhyathāḥ aiṅkhyethām aiṅkhyadhvam
Thirdaiṅkhyata aiṅkhyetām aiṅkhyanta


Optative

ActiveSingularDualPlural
Firstiṅkheyam iṅkheva iṅkhema
Secondiṅkheḥ iṅkhetam iṅkheta
Thirdiṅkhet iṅkhetām iṅkheyuḥ


MiddleSingularDualPlural
Firstiṅkheya iṅkhevahi iṅkhemahi
Secondiṅkhethāḥ iṅkheyāthām iṅkhedhvam
Thirdiṅkheta iṅkheyātām iṅkheran


PassiveSingularDualPlural
Firstiṅkhyeya iṅkhyevahi iṅkhyemahi
Secondiṅkhyethāḥ iṅkhyeyāthām iṅkhyedhvam
Thirdiṅkhyeta iṅkhyeyātām iṅkhyeran


Imperative

ActiveSingularDualPlural
Firstiṅkhāni iṅkhāva iṅkhāma
Secondiṅkha iṅkhatam iṅkhata
Thirdiṅkhatu iṅkhatām iṅkhantu


MiddleSingularDualPlural
Firstiṅkhai iṅkhāvahai iṅkhāmahai
Secondiṅkhasva iṅkhethām iṅkhadhvam
Thirdiṅkhatām iṅkhetām iṅkhantām


PassiveSingularDualPlural
Firstiṅkhyai iṅkhyāvahai iṅkhyāmahai
Secondiṅkhyasva iṅkhyethām iṅkhyadhvam
Thirdiṅkhyatām iṅkhyetām iṅkhyantām


Future

ActiveSingularDualPlural
Firstiṅkhiṣyāmi iṅkhiṣyāvaḥ iṅkhiṣyāmaḥ
Secondiṅkhiṣyasi iṅkhiṣyathaḥ iṅkhiṣyatha
Thirdiṅkhiṣyati iṅkhiṣyataḥ iṅkhiṣyanti


MiddleSingularDualPlural
Firstiṅkhiṣye iṅkhiṣyāvahe iṅkhiṣyāmahe
Secondiṅkhiṣyase iṅkhiṣyethe iṅkhiṣyadhve
Thirdiṅkhiṣyate iṅkhiṣyete iṅkhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstiṅkhitāsmi iṅkhitāsvaḥ iṅkhitāsmaḥ
Secondiṅkhitāsi iṅkhitāsthaḥ iṅkhitāstha
Thirdiṅkhitā iṅkhitārau iṅkhitāraḥ


Perfect

ActiveSingularDualPlural
Firstiyeṅkha īyṅkhiva īyṅkhima
Secondiyeṅkhitha īyṅkhathuḥ īyṅkha
Thirdiyeṅkha īyṅkhatuḥ īyṅkhuḥ


MiddleSingularDualPlural
Firstīyṅkhe īyṅkhivahe īyṅkhimahe
Secondīyṅkhiṣe īyṅkhāthe īyṅkhidhve
Thirdīyṅkhe īyṅkhāte īyṅkhire


Benedictive

ActiveSingularDualPlural
Firstiṅkhyāsam iṅkhyāsva iṅkhyāsma
Secondiṅkhyāḥ iṅkhyāstam iṅkhyāsta
Thirdiṅkhyāt iṅkhyāstām iṅkhyāsuḥ

Participles

Past Passive Participle
iṅkhita m. n. iṅkhitā f.

Past Active Participle
iṅkhitavat m. n. iṅkhitavatī f.

Present Active Participle
iṅkhat m. n. iṅkhantī f.

Present Middle Participle
iṅkhamāna m. n. iṅkhamānā f.

Present Passive Participle
iṅkhyamāna m. n. iṅkhyamānā f.

Future Active Participle
iṅkhiṣyat m. n. iṅkhiṣyantī f.

Future Middle Participle
iṅkhiṣyamāṇa m. n. iṅkhiṣyamāṇā f.

Future Passive Participle
iṅkhitavya m. n. iṅkhitavyā f.

Future Passive Participle
iṅkhya m. n. iṅkhyā f.

Future Passive Participle
iṅkhanīya m. n. iṅkhanīyā f.

Perfect Active Participle
īyṅkhivas m. n. īyṅkhuṣī f.

Perfect Middle Participle
īyṅkhāna m. n. īyṅkhānā f.

Indeclinable forms

Infinitive
iṅkhitum

Absolutive
iṅkhitvā

Absolutive
-iṅkhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria