Declension table of ?iṅkhamāna

Deva

MasculineSingularDualPlural
Nominativeiṅkhamānaḥ iṅkhamānau iṅkhamānāḥ
Vocativeiṅkhamāna iṅkhamānau iṅkhamānāḥ
Accusativeiṅkhamānam iṅkhamānau iṅkhamānān
Instrumentaliṅkhamānena iṅkhamānābhyām iṅkhamānaiḥ iṅkhamānebhiḥ
Dativeiṅkhamānāya iṅkhamānābhyām iṅkhamānebhyaḥ
Ablativeiṅkhamānāt iṅkhamānābhyām iṅkhamānebhyaḥ
Genitiveiṅkhamānasya iṅkhamānayoḥ iṅkhamānānām
Locativeiṅkhamāne iṅkhamānayoḥ iṅkhamāneṣu

Compound iṅkhamāna -

Adverb -iṅkhamānam -iṅkhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria