Declension table of ?iṅkhiṣyantī

Deva

FeminineSingularDualPlural
Nominativeiṅkhiṣyantī iṅkhiṣyantyau iṅkhiṣyantyaḥ
Vocativeiṅkhiṣyanti iṅkhiṣyantyau iṅkhiṣyantyaḥ
Accusativeiṅkhiṣyantīm iṅkhiṣyantyau iṅkhiṣyantīḥ
Instrumentaliṅkhiṣyantyā iṅkhiṣyantībhyām iṅkhiṣyantībhiḥ
Dativeiṅkhiṣyantyai iṅkhiṣyantībhyām iṅkhiṣyantībhyaḥ
Ablativeiṅkhiṣyantyāḥ iṅkhiṣyantībhyām iṅkhiṣyantībhyaḥ
Genitiveiṅkhiṣyantyāḥ iṅkhiṣyantyoḥ iṅkhiṣyantīnām
Locativeiṅkhiṣyantyām iṅkhiṣyantyoḥ iṅkhiṣyantīṣu

Compound iṅkhiṣyanti - iṅkhiṣyantī -

Adverb -iṅkhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria