Declension table of ?iṅkhamāna

Deva

NeuterSingularDualPlural
Nominativeiṅkhamānam iṅkhamāne iṅkhamānāni
Vocativeiṅkhamāna iṅkhamāne iṅkhamānāni
Accusativeiṅkhamānam iṅkhamāne iṅkhamānāni
Instrumentaliṅkhamānena iṅkhamānābhyām iṅkhamānaiḥ
Dativeiṅkhamānāya iṅkhamānābhyām iṅkhamānebhyaḥ
Ablativeiṅkhamānāt iṅkhamānābhyām iṅkhamānebhyaḥ
Genitiveiṅkhamānasya iṅkhamānayoḥ iṅkhamānānām
Locativeiṅkhamāne iṅkhamānayoḥ iṅkhamāneṣu

Compound iṅkhamāna -

Adverb -iṅkhamānam -iṅkhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria