तिङन्तावली ?इङ्ख्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमइङ्खति इङ्खतः इङ्खन्ति
मध्यमइङ्खसि इङ्खथः इङ्खथ
उत्तमइङ्खामि इङ्खावः इङ्खामः


आत्मनेपदेएकद्विबहु
प्रथमइङ्खते इङ्खेते इङ्खन्ते
मध्यमइङ्खसे इङ्खेथे इङ्खध्वे
उत्तमइङ्खे इङ्खावहे इङ्खामहे


कर्मणिएकद्विबहु
प्रथमइङ्ख्यते इङ्ख्येते इङ्ख्यन्ते
मध्यमइङ्ख्यसे इङ्ख्येथे इङ्ख्यध्वे
उत्तमइङ्ख्ये इङ्ख्यावहे इङ्ख्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऐङ्खत् ऐङ्खताम् ऐङ्खन्
मध्यमऐङ्खः ऐङ्खतम् ऐङ्खत
उत्तमऐङ्खम् ऐङ्खाव ऐङ्खाम


आत्मनेपदेएकद्विबहु
प्रथमऐङ्खत ऐङ्खेताम् ऐङ्खन्त
मध्यमऐङ्खथाः ऐङ्खेथाम् ऐङ्खध्वम्
उत्तमऐङ्खे ऐङ्खावहि ऐङ्खामहि


कर्मणिएकद्विबहु
प्रथमऐङ्ख्यत ऐङ्ख्येताम् ऐङ्ख्यन्त
मध्यमऐङ्ख्यथाः ऐङ्ख्येथाम् ऐङ्ख्यध्वम्
उत्तमऐङ्ख्ये ऐङ्ख्यावहि ऐङ्ख्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमइङ्खेत् इङ्खेताम् इङ्खेयुः
मध्यमइङ्खेः इङ्खेतम् इङ्खेत
उत्तमइङ्खेयम् इङ्खेव इङ्खेम


आत्मनेपदेएकद्विबहु
प्रथमइङ्खेत इङ्खेयाताम् इङ्खेरन्
मध्यमइङ्खेथाः इङ्खेयाथाम् इङ्खेध्वम्
उत्तमइङ्खेय इङ्खेवहि इङ्खेमहि


कर्मणिएकद्विबहु
प्रथमइङ्ख्येत इङ्ख्येयाताम् इङ्ख्येरन्
मध्यमइङ्ख्येथाः इङ्ख्येयाथाम् इङ्ख्येध्वम्
उत्तमइङ्ख्येय इङ्ख्येवहि इङ्ख्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमइङ्खतु इङ्खताम् इङ्खन्तु
मध्यमइङ्ख इङ्खतम् इङ्खत
उत्तमइङ्खानि इङ्खाव इङ्खाम


आत्मनेपदेएकद्विबहु
प्रथमइङ्खताम् इङ्खेताम् इङ्खन्ताम्
मध्यमइङ्खस्व इङ्खेथाम् इङ्खध्वम्
उत्तमइङ्खै इङ्खावहै इङ्खामहै


कर्मणिएकद्विबहु
प्रथमइङ्ख्यताम् इङ्ख्येताम् इङ्ख्यन्ताम्
मध्यमइङ्ख्यस्व इङ्ख्येथाम् इङ्ख्यध्वम्
उत्तमइङ्ख्यै इङ्ख्यावहै इङ्ख्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमइङ्खिष्यति इङ्खिष्यतः इङ्खिष्यन्ति
मध्यमइङ्खिष्यसि इङ्खिष्यथः इङ्खिष्यथ
उत्तमइङ्खिष्यामि इङ्खिष्यावः इङ्खिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमइङ्खिष्यते इङ्खिष्येते इङ्खिष्यन्ते
मध्यमइङ्खिष्यसे इङ्खिष्येथे इङ्खिष्यध्वे
उत्तमइङ्खिष्ये इङ्खिष्यावहे इङ्खिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमइङ्खिता इङ्खितारौ इङ्खितारः
मध्यमइङ्खितासि इङ्खितास्थः इङ्खितास्थ
उत्तमइङ्खितास्मि इङ्खितास्वः इङ्खितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमइयेङ्ख ईय्ङ्खतुः ईय्ङ्खुः
मध्यमइयेङ्खिथ ईय्ङ्खथुः ईय्ङ्ख
उत्तमइयेङ्ख ईय्ङ्खिव ईय्ङ्खिम


आत्मनेपदेएकद्विबहु
प्रथमईय्ङ्खे ईय्ङ्खाते ईय्ङ्खिरे
मध्यमईय्ङ्खिषे ईय्ङ्खाथे ईय्ङ्खिध्वे
उत्तमईय्ङ्खे ईय्ङ्खिवहे ईय्ङ्खिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमइङ्ख्यात् इङ्ख्यास्ताम् इङ्ख्यासुः
मध्यमइङ्ख्याः इङ्ख्यास्तम् इङ्ख्यास्त
उत्तमइङ्ख्यासम् इङ्ख्यास्व इङ्ख्यास्म

कृदन्त

क्त
इङ्खित m. n. इङ्खिता f.

क्तवतु
इङ्खितवत् m. n. इङ्खितवती f.

शतृ
इङ्खत् m. n. इङ्खन्ती f.

शानच्
इङ्खमान m. n. इङ्खमाना f.

शानच् कर्मणि
इङ्ख्यमान m. n. इङ्ख्यमाना f.

लुडादेश पर
इङ्खिष्यत् m. n. इङ्खिष्यन्ती f.

लुडादेश आत्म
इङ्खिष्यमाण m. n. इङ्खिष्यमाणा f.

तव्य
इङ्खितव्य m. n. इङ्खितव्या f.

यत्
इङ्ख्य m. n. इङ्ख्या f.

अनीयर्
इङ्खनीय m. n. इङ्खनीया f.

लिडादेश पर
ईय्ङ्खिवस् m. n. ईय्ङ्खुषी f.

लिडादेश आत्म
ईय्ङ्खान m. n. ईय्ङ्खाना f.

अव्यय

तुमुन्
इङ्खितुम्

क्त्वा
इङ्खित्वा

ल्यप्
॰इङ्ख्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria