Declension table of ?iṅkhanīya

Deva

NeuterSingularDualPlural
Nominativeiṅkhanīyam iṅkhanīye iṅkhanīyāni
Vocativeiṅkhanīya iṅkhanīye iṅkhanīyāni
Accusativeiṅkhanīyam iṅkhanīye iṅkhanīyāni
Instrumentaliṅkhanīyena iṅkhanīyābhyām iṅkhanīyaiḥ
Dativeiṅkhanīyāya iṅkhanīyābhyām iṅkhanīyebhyaḥ
Ablativeiṅkhanīyāt iṅkhanīyābhyām iṅkhanīyebhyaḥ
Genitiveiṅkhanīyasya iṅkhanīyayoḥ iṅkhanīyānām
Locativeiṅkhanīye iṅkhanīyayoḥ iṅkhanīyeṣu

Compound iṅkhanīya -

Adverb -iṅkhanīyam -iṅkhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria