Declension table of ?iṅkhitavya

Deva

MasculineSingularDualPlural
Nominativeiṅkhitavyaḥ iṅkhitavyau iṅkhitavyāḥ
Vocativeiṅkhitavya iṅkhitavyau iṅkhitavyāḥ
Accusativeiṅkhitavyam iṅkhitavyau iṅkhitavyān
Instrumentaliṅkhitavyena iṅkhitavyābhyām iṅkhitavyaiḥ iṅkhitavyebhiḥ
Dativeiṅkhitavyāya iṅkhitavyābhyām iṅkhitavyebhyaḥ
Ablativeiṅkhitavyāt iṅkhitavyābhyām iṅkhitavyebhyaḥ
Genitiveiṅkhitavyasya iṅkhitavyayoḥ iṅkhitavyānām
Locativeiṅkhitavye iṅkhitavyayoḥ iṅkhitavyeṣu

Compound iṅkhitavya -

Adverb -iṅkhitavyam -iṅkhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria