Declension table of ?iṅkhanīya

Deva

MasculineSingularDualPlural
Nominativeiṅkhanīyaḥ iṅkhanīyau iṅkhanīyāḥ
Vocativeiṅkhanīya iṅkhanīyau iṅkhanīyāḥ
Accusativeiṅkhanīyam iṅkhanīyau iṅkhanīyān
Instrumentaliṅkhanīyena iṅkhanīyābhyām iṅkhanīyaiḥ iṅkhanīyebhiḥ
Dativeiṅkhanīyāya iṅkhanīyābhyām iṅkhanīyebhyaḥ
Ablativeiṅkhanīyāt iṅkhanīyābhyām iṅkhanīyebhyaḥ
Genitiveiṅkhanīyasya iṅkhanīyayoḥ iṅkhanīyānām
Locativeiṅkhanīye iṅkhanīyayoḥ iṅkhanīyeṣu

Compound iṅkhanīya -

Adverb -iṅkhanīyam -iṅkhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria