Declension table of ?iṅkhita

Deva

NeuterSingularDualPlural
Nominativeiṅkhitam iṅkhite iṅkhitāni
Vocativeiṅkhita iṅkhite iṅkhitāni
Accusativeiṅkhitam iṅkhite iṅkhitāni
Instrumentaliṅkhitena iṅkhitābhyām iṅkhitaiḥ
Dativeiṅkhitāya iṅkhitābhyām iṅkhitebhyaḥ
Ablativeiṅkhitāt iṅkhitābhyām iṅkhitebhyaḥ
Genitiveiṅkhitasya iṅkhitayoḥ iṅkhitānām
Locativeiṅkhite iṅkhitayoḥ iṅkhiteṣu

Compound iṅkhita -

Adverb -iṅkhitam -iṅkhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria