Declension table of ?iṅkhyamāna

Deva

NeuterSingularDualPlural
Nominativeiṅkhyamānam iṅkhyamāne iṅkhyamānāni
Vocativeiṅkhyamāna iṅkhyamāne iṅkhyamānāni
Accusativeiṅkhyamānam iṅkhyamāne iṅkhyamānāni
Instrumentaliṅkhyamānena iṅkhyamānābhyām iṅkhyamānaiḥ
Dativeiṅkhyamānāya iṅkhyamānābhyām iṅkhyamānebhyaḥ
Ablativeiṅkhyamānāt iṅkhyamānābhyām iṅkhyamānebhyaḥ
Genitiveiṅkhyamānasya iṅkhyamānayoḥ iṅkhyamānānām
Locativeiṅkhyamāne iṅkhyamānayoḥ iṅkhyamāneṣu

Compound iṅkhyamāna -

Adverb -iṅkhyamānam -iṅkhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria