Declension table of ?iṅkhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeiṅkhiṣyamāṇā iṅkhiṣyamāṇe iṅkhiṣyamāṇāḥ
Vocativeiṅkhiṣyamāṇe iṅkhiṣyamāṇe iṅkhiṣyamāṇāḥ
Accusativeiṅkhiṣyamāṇām iṅkhiṣyamāṇe iṅkhiṣyamāṇāḥ
Instrumentaliṅkhiṣyamāṇayā iṅkhiṣyamāṇābhyām iṅkhiṣyamāṇābhiḥ
Dativeiṅkhiṣyamāṇāyai iṅkhiṣyamāṇābhyām iṅkhiṣyamāṇābhyaḥ
Ablativeiṅkhiṣyamāṇāyāḥ iṅkhiṣyamāṇābhyām iṅkhiṣyamāṇābhyaḥ
Genitiveiṅkhiṣyamāṇāyāḥ iṅkhiṣyamāṇayoḥ iṅkhiṣyamāṇānām
Locativeiṅkhiṣyamāṇāyām iṅkhiṣyamāṇayoḥ iṅkhiṣyamāṇāsu

Adverb -iṅkhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria