Declension table of ?iṅkhiṣyat

Deva

NeuterSingularDualPlural
Nominativeiṅkhiṣyat iṅkhiṣyantī iṅkhiṣyatī iṅkhiṣyanti
Vocativeiṅkhiṣyat iṅkhiṣyantī iṅkhiṣyatī iṅkhiṣyanti
Accusativeiṅkhiṣyat iṅkhiṣyantī iṅkhiṣyatī iṅkhiṣyanti
Instrumentaliṅkhiṣyatā iṅkhiṣyadbhyām iṅkhiṣyadbhiḥ
Dativeiṅkhiṣyate iṅkhiṣyadbhyām iṅkhiṣyadbhyaḥ
Ablativeiṅkhiṣyataḥ iṅkhiṣyadbhyām iṅkhiṣyadbhyaḥ
Genitiveiṅkhiṣyataḥ iṅkhiṣyatoḥ iṅkhiṣyatām
Locativeiṅkhiṣyati iṅkhiṣyatoḥ iṅkhiṣyatsu

Adverb -iṅkhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria