Declension table of ?iṅkhita

Deva

MasculineSingularDualPlural
Nominativeiṅkhitaḥ iṅkhitau iṅkhitāḥ
Vocativeiṅkhita iṅkhitau iṅkhitāḥ
Accusativeiṅkhitam iṅkhitau iṅkhitān
Instrumentaliṅkhitena iṅkhitābhyām iṅkhitaiḥ iṅkhitebhiḥ
Dativeiṅkhitāya iṅkhitābhyām iṅkhitebhyaḥ
Ablativeiṅkhitāt iṅkhitābhyām iṅkhitebhyaḥ
Genitiveiṅkhitasya iṅkhitayoḥ iṅkhitānām
Locativeiṅkhite iṅkhitayoḥ iṅkhiteṣu

Compound iṅkhita -

Adverb -iṅkhitam -iṅkhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria