Declension table of ?iṅkhitavat

Deva

MasculineSingularDualPlural
Nominativeiṅkhitavān iṅkhitavantau iṅkhitavantaḥ
Vocativeiṅkhitavan iṅkhitavantau iṅkhitavantaḥ
Accusativeiṅkhitavantam iṅkhitavantau iṅkhitavataḥ
Instrumentaliṅkhitavatā iṅkhitavadbhyām iṅkhitavadbhiḥ
Dativeiṅkhitavate iṅkhitavadbhyām iṅkhitavadbhyaḥ
Ablativeiṅkhitavataḥ iṅkhitavadbhyām iṅkhitavadbhyaḥ
Genitiveiṅkhitavataḥ iṅkhitavatoḥ iṅkhitavatām
Locativeiṅkhitavati iṅkhitavatoḥ iṅkhitavatsu

Compound iṅkhitavat -

Adverb -iṅkhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria