Conjugation tables of ?heḍh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstheḍhnāmi heḍhnīvaḥ heḍhnīmaḥ
Secondheḍhnāsi heḍhnīthaḥ heḍhnītha
Thirdheḍhnāti heḍhnītaḥ heḍhnanti


MiddleSingularDualPlural
Firstheḍhne heḍhnīvahe heḍhnīmahe
Secondheḍhnīṣe heḍhnāthe heḍhnīdhve
Thirdheḍhnīte heḍhnāte heḍhnate


PassiveSingularDualPlural
Firstheḍhye heḍhyāvahe heḍhyāmahe
Secondheḍhyase heḍhyethe heḍhyadhve
Thirdheḍhyate heḍhyete heḍhyante


Imperfect

ActiveSingularDualPlural
Firstaheḍhnām aheḍhnīva aheḍhnīma
Secondaheḍhnāḥ aheḍhnītam aheḍhnīta
Thirdaheḍhnāt aheḍhnītām aheḍhnan


MiddleSingularDualPlural
Firstaheḍhni aheḍhnīvahi aheḍhnīmahi
Secondaheḍhnīthāḥ aheḍhnāthām aheḍhnīdhvam
Thirdaheḍhnīta aheḍhnātām aheḍhnata


PassiveSingularDualPlural
Firstaheḍhye aheḍhyāvahi aheḍhyāmahi
Secondaheḍhyathāḥ aheḍhyethām aheḍhyadhvam
Thirdaheḍhyata aheḍhyetām aheḍhyanta


Optative

ActiveSingularDualPlural
Firstheḍhnīyām heḍhnīyāva heḍhnīyāma
Secondheḍhnīyāḥ heḍhnīyātam heḍhnīyāta
Thirdheḍhnīyāt heḍhnīyātām heḍhnīyuḥ


MiddleSingularDualPlural
Firstheḍhnīya heḍhnīvahi heḍhnīmahi
Secondheḍhnīthāḥ heḍhnīyāthām heḍhnīdhvam
Thirdheḍhnīta heḍhnīyātām heḍhnīran


PassiveSingularDualPlural
Firstheḍhyeya heḍhyevahi heḍhyemahi
Secondheḍhyethāḥ heḍhyeyāthām heḍhyedhvam
Thirdheḍhyeta heḍhyeyātām heḍhyeran


Imperative

ActiveSingularDualPlural
Firstheḍhnāni heḍhnāva heḍhnāma
Secondheḍhāna heḍhnītam heḍhnīta
Thirdheḍhnātu heḍhnītām heḍhnantu


MiddleSingularDualPlural
Firstheḍhnai heḍhnāvahai heḍhnāmahai
Secondheḍhnīṣva heḍhnāthām heḍhnīdhvam
Thirdheḍhnītām heḍhnātām heḍhnatām


PassiveSingularDualPlural
Firstheḍhyai heḍhyāvahai heḍhyāmahai
Secondheḍhyasva heḍhyethām heḍhyadhvam
Thirdheḍhyatām heḍhyetām heḍhyantām


Future

ActiveSingularDualPlural
Firstheḍhiṣyāmi heḍhiṣyāvaḥ heḍhiṣyāmaḥ
Secondheḍhiṣyasi heḍhiṣyathaḥ heḍhiṣyatha
Thirdheḍhiṣyati heḍhiṣyataḥ heḍhiṣyanti


MiddleSingularDualPlural
Firstheḍhiṣye heḍhiṣyāvahe heḍhiṣyāmahe
Secondheḍhiṣyase heḍhiṣyethe heḍhiṣyadhve
Thirdheḍhiṣyate heḍhiṣyete heḍhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstheḍhitāsmi heḍhitāsvaḥ heḍhitāsmaḥ
Secondheḍhitāsi heḍhitāsthaḥ heḍhitāstha
Thirdheḍhitā heḍhitārau heḍhitāraḥ


Perfect

ActiveSingularDualPlural
Firstjaheḍha jaheḍhiva jaheḍhima
Secondjaheḍhitha jaheḍhathuḥ jaheḍha
Thirdjaheḍha jaheḍhatuḥ jaheḍhuḥ


MiddleSingularDualPlural
Firstjaheḍhe jaheḍhivahe jaheḍhimahe
Secondjaheḍhiṣe jaheḍhāthe jaheḍhidhve
Thirdjaheḍhe jaheḍhāte jaheḍhire


Benedictive

ActiveSingularDualPlural
Firstheḍhyāsam heḍhyāsva heḍhyāsma
Secondheḍhyāḥ heḍhyāstam heḍhyāsta
Thirdheḍhyāt heḍhyāstām heḍhyāsuḥ

Participles

Past Passive Participle
heḍḍha m. n. heḍḍhā f.

Past Active Participle
heḍḍhavat m. n. heḍḍhavatī f.

Present Active Participle
heḍhnat m. n. heḍhnatī f.

Present Middle Participle
heḍhnāna m. n. heḍhnānā f.

Present Passive Participle
heḍhyamāna m. n. heḍhyamānā f.

Future Active Participle
heḍhiṣyat m. n. heḍhiṣyantī f.

Future Middle Participle
heḍhiṣyamāṇa m. n. heḍhiṣyamāṇā f.

Future Passive Participle
heḍhitavya m. n. heḍhitavyā f.

Future Passive Participle
heḍhya m. n. heḍhyā f.

Future Passive Participle
heḍhanīya m. n. heḍhanīyā f.

Perfect Active Participle
jaheḍhvas m. n. jaheḍhuṣī f.

Perfect Middle Participle
jaheḍhāna m. n. jaheḍhānā f.

Indeclinable forms

Infinitive
heḍhitum

Absolutive
heḍḍhvā

Absolutive
-heḍhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria