Declension table of ?heḍhnāna

Deva

NeuterSingularDualPlural
Nominativeheḍhnānam heḍhnāne heḍhnānāni
Vocativeheḍhnāna heḍhnāne heḍhnānāni
Accusativeheḍhnānam heḍhnāne heḍhnānāni
Instrumentalheḍhnānena heḍhnānābhyām heḍhnānaiḥ
Dativeheḍhnānāya heḍhnānābhyām heḍhnānebhyaḥ
Ablativeheḍhnānāt heḍhnānābhyām heḍhnānebhyaḥ
Genitiveheḍhnānasya heḍhnānayoḥ heḍhnānānām
Locativeheḍhnāne heḍhnānayoḥ heḍhnāneṣu

Compound heḍhnāna -

Adverb -heḍhnānam -heḍhnānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria