Declension table of ?jaheḍhāna

Deva

NeuterSingularDualPlural
Nominativejaheḍhānam jaheḍhāne jaheḍhānāni
Vocativejaheḍhāna jaheḍhāne jaheḍhānāni
Accusativejaheḍhānam jaheḍhāne jaheḍhānāni
Instrumentaljaheḍhānena jaheḍhānābhyām jaheḍhānaiḥ
Dativejaheḍhānāya jaheḍhānābhyām jaheḍhānebhyaḥ
Ablativejaheḍhānāt jaheḍhānābhyām jaheḍhānebhyaḥ
Genitivejaheḍhānasya jaheḍhānayoḥ jaheḍhānānām
Locativejaheḍhāne jaheḍhānayoḥ jaheḍhāneṣu

Compound jaheḍhāna -

Adverb -jaheḍhānam -jaheḍhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria