Declension table of ?heḍḍhavat

Deva

MasculineSingularDualPlural
Nominativeheḍḍhavān heḍḍhavantau heḍḍhavantaḥ
Vocativeheḍḍhavan heḍḍhavantau heḍḍhavantaḥ
Accusativeheḍḍhavantam heḍḍhavantau heḍḍhavataḥ
Instrumentalheḍḍhavatā heḍḍhavadbhyām heḍḍhavadbhiḥ
Dativeheḍḍhavate heḍḍhavadbhyām heḍḍhavadbhyaḥ
Ablativeheḍḍhavataḥ heḍḍhavadbhyām heḍḍhavadbhyaḥ
Genitiveheḍḍhavataḥ heḍḍhavatoḥ heḍḍhavatām
Locativeheḍḍhavati heḍḍhavatoḥ heḍḍhavatsu

Compound heḍḍhavat -

Adverb -heḍḍhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria