Declension table of ?heḍhyamāna

Deva

NeuterSingularDualPlural
Nominativeheḍhyamānam heḍhyamāne heḍhyamānāni
Vocativeheḍhyamāna heḍhyamāne heḍhyamānāni
Accusativeheḍhyamānam heḍhyamāne heḍhyamānāni
Instrumentalheḍhyamānena heḍhyamānābhyām heḍhyamānaiḥ
Dativeheḍhyamānāya heḍhyamānābhyām heḍhyamānebhyaḥ
Ablativeheḍhyamānāt heḍhyamānābhyām heḍhyamānebhyaḥ
Genitiveheḍhyamānasya heḍhyamānayoḥ heḍhyamānānām
Locativeheḍhyamāne heḍhyamānayoḥ heḍhyamāneṣu

Compound heḍhyamāna -

Adverb -heḍhyamānam -heḍhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria